वांछित मन्त्र चुनें

भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥

अंग्रेज़ी लिप्यंतरण

bhāratī pavamānasya sarasvatīḻā mahī | imaṁ no yajñam ā gaman tisro devīḥ supeśasaḥ ||

पद पाठ

भार॑ती । पव॑मानस्य । सर॑स्वती । इळा॑ । म॒ही । इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒ऽपेश॑सः ॥ ९.५.८

ऋग्वेद » मण्डल:9» सूक्त:5» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:25» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (भारती) बिभर्तीति भरतस्तस्येयं भारती=ईश्वरविषयिणी बुद्धि (सरस्वती) सरो विद्यतेऽस्या इति सरस्वती, विविधज्ञानविषयिणी बुद्धि और (इळा मही) सर्वपूज्या बुद्धि (तिस्रः) ये तीनों प्रकार की (सुपेशसः देवीः) सुन्दर बुद्धियें (पवमानस्य) सबको पवित्र करनेवाले परमात्मा के (इमम् यज्ञम्) इस ज्ञानरूपी यज्ञ में (नः) हमको (आगमन्) प्राप्त हों ॥८॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि पुरुषों ! तुम ज्ञानयज्ञप्राप्ति के लिये प्रार्थना करो। इसी अभिप्राय से उक्त मन्त्र में विद्याविधायक भारती सरस्वती और इला ये नाम आये हैं। भारती सरस्वती और विद्या ये एकार्थवाची शब्द हैं। इस प्रकार परमात्मा ने विद्यावृद्धि के लिये जीवों की प्रार्थना द्वारा उपदेश किया है। जैसा कि “धियो यो नः प्रचोदयात्” इस वेदमन्त्र में विद्यावृद्धि का उपदेश है, ऐसा ही उक्त मन्त्र में विद्या के लिये उपदेश है ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (भारती) ईश्वरविषयकबुद्धिः (सरस्वती) विज्ञानबुद्धिः (इळा, मही) सर्वपूज्या बुद्धिः (तिस्रः) इमास्तिस्रोऽपि (सुपेशसः, देवीः) सुस्वरूपा देव्यः (पवमानस्य) अखिलजनशोधकस्येश्वरस्य (इमम्, यज्ञम्) एतं यज्ञमभि (नः) अस्मभ्यम् (आगमन्) आगत्य प्राप्नुयुः ॥८॥